SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भभास्करभाष्योपेता. 303 असावादित्यो न व्यरोचत तस्मै देवाः प्रायश्चित्तिमैच्छन्तस्मा एता सौरी श्वेतां वशामालभन्त तयैवास्मिनुचमदधुर्यो ब्रह्मवर्चसकामस्स्यात्तस्मां एता सौरी श्वेतांवशामा लभेताऽमुमेवादित्यडू स्वेन भागधेयेनोपं धावति स एवास्मिन्ब्रह्मवर्चसं दधाति ब्रह्मवर्चस्यैव भ'असौ । आदित्यः । न । वीति । अरोचत । तस्मै । देवाः । प्रायश्चित्तिम् । ऐच्छन् । तस्मै । एताम् । सौरीम् । श्वेताम् । वशाम् । एति । अलभन्त । तया । एव । अस्मिन् । रुच॑म् । अदधुः। यः। ब्रह्मवर्चसकाम इति ब्रह्मवर्चस-कामः । स्यात् । तस्मै । एताम् । सौरीम् । श्वेताम् । वशाम् । एति । लभेत । अमुम् । एव । आदित्यम् । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति । धावति । सः। एव । अस्मिन् । ब्रह्मवर्चसमिति ब्रह्म-वर्चसम् । दधाति । ब्रह्मवर्चसीति ब्रह्म-वर्चसी । एव। भवति। असावादित्य इत्यादि ॥ सौरीमिति । —सूर्यतिष्यागत्स्य' इति यलोपः ॥ For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy