SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 302 तैत्तिरीयसंहिता. का. २. प्र. १. ताजगार्तिमार्छति रोहिणी भवति रौद्री येषा देवतया समृद्वये स्फ्यो यूपो भवति वजो वै स्फ्यो वजमेवास्मै प्र हरति शरमय बहिश्शृणात्येवैनं वैभीदक इध्मो भिनत्त्ये वैनम् ॥ ४७ ॥ च्छति । रोहिणी । भवति । रौद्री। हि । एषा। देवतया । समृड्या इति सं-ऋद्धयै । 'स्फ्यः। यूपः । भवति । वजः । वै । स्फ्यः । वज्रम् । एव । अस्मै । प्रेति । हरति । शरमयमिति शरमयम् । बहिः । शृणाति । एव । एनम् । वैभीदकः। इध्मः । भिनत्ति । एव । एनम् ॥ ४७ ॥ अभि खलु वृष्टिश्छन्दसामेव रसैन प्र॒जामर्व वैश्वदेवा वै ब्रह्मवर्चसं यूप एकान्न विशतिश्च ॥ ७ ॥ 'स्फ्य इत्यादि ॥ व्याख्यातम् ॥ इति द्वितीये प्रथमे सप्तमोनुवाकः. *सं. २-१-५. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy