SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तैत्तिरीयसंहिता. का. १. प्र. ७. हार्य आह्रियते भवत्यात्मना परास्य भ्रातृव्यो भवति यज्ञेन वा इष्टी पकेनं पूर्ती यस्यैवं विदुषोऽन्वाहार्य आढियते स त्वैवेष्टापूर्ती प्र॒जाप॑तेभौगोसि ॥ १३ ॥ इत्याह प्रजाप तिमेव भागधेयैन समर्धयत्यूर्जह्रियते । भवति । आत्मना । परेति । अस्य । भ्रातृव्यः । भवति । यज्ञेन । वै । इष्टी । पक्केन । पूर्ती । यस्य । एवम् । विदुषः । अन्वाहार्य इत्यनु-आहार्यः । आलियत इत्या-ढियते । सः। तु । एव । इष्टापूर्तीतीष्ट-पूर्ती । 'प्रजाप तेरित प्रजा-पतेः । भागः । असि ॥ १३॥ इति । आह । प्र॒जाप॑तिमिति-प्रजा-पतिम् । एव । भा यज्ञेन वा इत्यादि ॥ इष्टमनेनेतीष्टी । पूर्तमनेनेति पूर्ती । 'इष्टादिभ्यश्च' इतीनिप्रत्ययः, 'नध्याख्या' इति निठानत्वाभावः, साधकतमत्वविवक्षायां 'क्तस्येन्विषयस्य' इति सप्तम्यभावः । अन्वाहार्यमाहरन्निष्टापूर्ती भवति । 'अत इनिठनौ' इतीनिप्रत्ययः, छान्दसं पूर्वपदस्य दीर्घत्वम् ॥ - "प्रजापतेरित्यादिरन्वाहार्यस्यासन्नस्यानुमन्त्रणमन्त्रः । गतमन्यत् । *तै. सं. १-६-३8. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy