SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अनु. ३. ] www. kobatirth.org भभास्करभाष्योपेता. Acharya Shri Kailassagarsuri Gyanmandir 21 प्र॒जाप॑तिमृध्नोत्यप॑रिमितो निरूप्यो“प॑रिमितः प्र॒जाप॑तिः प्र॒जाप॑तेः॥१२॥ आप्तयै दे॒वा वै यद्य॒ज्ञे ऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा ए॒तं प्रा॑जाप॒त्यम॑न्वाहार्यमपश्य॒न्तम॒न्वाह॑रन्त॒ ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ यस्यै॒वं वि॒दुषो॑ ऽन्वाऋ॒नो॒ोति॒ । अप॑रिमित॒ इत्यप॑रि - मतः । नि॒रुप्य॒ इति निः- उप्यः । अप॑रिमित॒ इत्यप॑रि - मि॒तः । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒ति॒ः । प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒ते॒ः ॥ १२ ॥ आप्त्यै॑ । दे॒वाः । वै । यत् । य॒ज्ञे । अर्कुर्वत । तत् । असु॑राः । अकुर्व॑त॒ । ते । दे॒वाः । ए॒तम् । प्र॒जाप॒त्यमिति॑ प्राजा - प॒त्यम् । अ॒न्वा॒हा॒र्य॑मित्य॑नु॒ - आ॒हार्य॑म् । अ॒प॒श्य॒न्न् । तम् । अ॒न्वाह॑र॒न्तेत्य॑नु॒ - आह॑रन्त । तत॑ः । दे॒वाः । अभ॑ - वन् । परेति । असुराः । यस्य॑ । ए॒वम् । वि॒दुष॑ः । अ॒न्वा॒हायै इत्य॑नु॒ - आ॒हार्यः । आ॒दि॒यत॒ इत्या॑ - 1 I For Private And Personal Use Only ; गतम् । अपरिमितत्वं प्रजापतेराप्त्यै च भवति तस्याप्यपरिमि तत्वात् ॥ "देवा वा इत्यादि ॥ गतम् । भवत्यात्मना भूतिमान् सम्पद्यते । अस्य भ्रातृव्यः पराभवति विनष्टो भवति ॥
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy