SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 282 www. kobatirth.org तैत्तिरीयसंहिता. Acharya Shri Kailassagarsuri Gyanmandir [का. २. प्र. १. सन्भूतं न प्राप्नोतीन्द्रं खलु वा एषा सूत्वा व॒शाऽभवत् ॥ ३२ ॥ इन्द्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं भूति॑ गमयति॒ भव॑त्ये॒व यः सूत्वा व॒शा स्यात्तमैन्द्रमे॒वा ल॑भेनै॒तद्वाव तर्दन्द्रिय‍ साक्षादे॒वेन्द्रि॒यमव॑ रुन्ध ऐन्द्रानं 1 I न । प्रा॒प्नोतीति॑ि प्र - आ॒नोति॑ । इन्द्र॑म् । खलुं । वै । एषा । सूत्वा । वृशा । अ॒भव॒त् ।। ३२ ।। इन्द्र॑म् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग- धेये॑न । उपेतं । धा॒व॒ति॒ । सः । ए॒व । एन॒म् । भूति॑म् । गमय॒ति॒ । भव॑ति । ए॒व । यम् । सू॒त्वा । वृशा । स्यात् । तम् । ऐन्द्रम् । एव । एति । लभेत । ए॒तत् । वाव । तत् । इन्द्रियम् । साक्षादिति स - अ॒क्षात् । ए॒व । इ॒न्द्रि॒यम् । अवेति॑ । श॒न्धे॒ । ऐन्द्रा॒ग्नमित्यैन्द्र - अ॒नम् । For Private And Personal Use Only , वा इति । अजातकल्पत्वात् । इन्द्रं खल्विति । प्रथमं सूतवशा इन्द्रं सूत्वा जनयित्वा ततो वशाऽभवत् तस्मादैन्द्रीमालभेतेति । यमित्यादि । इन्द्रियकामस्य यं सूवा वशा स्यात् तत्प्रथमवत्सं इन्द्रायालभतेति । एतदिति प्रजाम् ॥ 'ऐन्द्रानमिति ॥ पुनरुत्सृष्टं जीर्णो गालितवृषणः । पुङ्गवः
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy