SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भभास्करभाष्योपैता. 281 न्ति विन्दते ॥ ३१ ॥ प्र॒जामापो वा ओषधयोसत्पुरुष आप एवास्मा असंतस्सदति तस्मादाहुर्य चैवं वेद यश्च नापस्त्वावासतस्सहदतीत्येन्द्री५ सूतवंशामा लभेत भू तिकामोऽजातो वा एष योलं भूत्यै ॥ ३१ ॥ प्रजामिति प्र-जाम् । आपः । वै । ओषधयः । असत् । पुरुषः । आपः । एव । अस्मै । असंतः। सत् । ददति । तस्मात् । आहुः। यः । च । एवम् । वेद । यः । च । न । आपः । तु । वाव । असंतः । सत् । ददति । इति । 'ऐन्द्रीम् । सूतवंशामिति सूत-वशाम् । एति । लभेत । भूतिकाम इति भूति-कामः । अजातः । वै। एषः । यः। अलम् । भूत्यै । सन्न् । भूतिम् । हेतुभूता आप एव असतोऽव्यक्तात् सहयक्तं प्रजालक्षणं ददति अस्मै यजमानाय ओषधीभ्यो वेहतमालभमानाय । तस्मादाहुरिति । यश्चैवमपां हेतुत्वं वेद, यश्च न वेद लौकिकः, ते सर्वे आपः खल्वसतस्सद्ददतीत्याहुः अप्संसर्गा देव सर्वबीजाकुरोत्पत्तिं पश्यन्तः । 'तुनुपूर्व उदातयोर्वकारः' इति वकारो लुप्यते । __ ऐन्द्रीमित्यादि ॥ सूतवशा सकृत्प्रसूता वन्ध्या । अजातो *तै. प्रा. ५-१३. 2M For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy