SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ४.] भभास्करभाष्योपैता. 265 वास्मै देवतया पशुभिस्त्वचै करोत न दुश्ची भवति देवाश्च वै यमश्वास्मिन्लोकेस्पर्धन्त स यमो देवानामिन्द्रियं वीर्यमयुवत तद्यमस्य ॥ २३ ॥ यमत्वं ते देवा अमन्यन्त यमो वा इदमभूद्यद्वय५ स्म इति ते प्रजापतिमुपाधावन्थ्स एतौ प्रजाभिरिति पशु-भिः । त्वचम् । करोति । न । दुश्चमेति दुः-चर्मा । भवति । देवाः। च । वै। यमः। च । अस्मिन्न् । लोके । अस्पर्धन्त । सः । यमः। देवानाम् । इन्द्रियम् । वीर्यम् । अयुवत । तत् । यमस्य ॥२३॥ यमत्वमिति यम-त्वम् । ते । दे॒वाः । अमन्यन्त । यमः। वै । इदम् । अभूत् । यत् । वयम् । स्मः । इति । ते । प्रजापतिमिति ल्लिङ्गाद्विभीयादिति । स्वयेति । देवतया पशुभिश्च सहकारेभिः त्वचं शोभनां करोति ॥ देवाश्चेत्यादि ॥ अस्मिन् लोके एतल्लोकनिमित्तमस्पर्धन्त अस्माकमेवायं लोक इति देवाः, ममैवायमिति यमः । स इत्यादि। देवानामिन्द्रियं वीर्य चायुवत देवेभ्यः पृथकृतवान् अपहृतवान् । व्यत्ययेन शप् , आत्मेनपदं च । तदिति । यवनाद्यमः । यौतेः For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy