SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 268 तैत्तिरीयसंहिता. का. २. प्र. १. ब्रह्मवर्चस्येव भवति संवत्सरस्य पुरस्तात्प्राजापत्यं कद्रुम् ॥ २२ ॥ आ लभेत प्रजापतिस्सवी देवता देवतास्वेव प्रति तिष्ठति यदि बिभीयाहुश्चर्मा भविष्यामीति सोमापौष्ण५ श्याममा लभेत सौम्यो वै देवतया पुरुषः पौष्णाः पशवस्स्वयैवत्सरस्य । पुरस्तात् । प्राजापत्यमिति प्राजापत्यम् । कद्रुम् ॥ २२ ॥ एति । लभेत । प्रजापतिरिति प्रजा-पतिः । सर्वाः । देवताः । देवासु। एव । प्रतीति । तिष्ठति । 'यदि । बिभीयात् । दुश्चर्मेति दुः-चर्मा । भविष्यामि । इति । सोमापौष्णमिति सोमा-पौष्णम् । श्यामम् । एति। लोत। सौम्यः । वै। देवतया । पुरुषः। पौष्णाः। पशवः । स्वया । एव । अस्मै । देवतया । पशुद्वादशमु द्वादशसु पौर्णमासीषु* द्वादशामावास्यासु चातीतासु त्रयोदशे पर्वणि सङ्कल्पः । कर्बु पक्वबदरवर्णम् ॥ 'यदीत्यादि ॥ दुश्चर्मा कुष्टी । 'परादिश्छन्दसि ' इत्युत्तरपदाधुदात्तत्वम् । कुष्ठादित्वग्दोषो मे भविप्यतीति यदि कथंचि *तं-प्रभृति द्वादशसु पौर्णमासीषु. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy