SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 260 तैत्तिरीयसंहिता. का. २, प्र. १. काम इन्द्रमेव मुरुत्वन्तः स्वेन भागधेयेनोप धावति स एवास्मै सजातान्न यच्छति ग्राम्यैव भवति यदृषभस्तेन ॥ १७ ॥ ऐन्द्रो यत्पभिस्तेनं मारुतस्समृद्ध्यै पश्चात्पृभिसक्थो भवति पश्चादन्ववसायि नीमेवास्मै विश करोति सौम्य ग्राम-कामः । इन्द्रम् । एव । मरुत्वन्तम् । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति । धावति । सः। एव । अस्मै । सजातानिति स-जातान् । प्रेत । यच्छति । ग्रामी । एव । भवति । यत् । ऋषभः । तेन ॥ १७ ॥ ऐन्द्रः । यत् । पृभिः । तेन । मारुतः । समृड्या इति सं-ऋढ्यै । पश्चात् । पृश्निसक्थ इति पृश्नि-सक्थः । भवति । पश्चादन्ववसायिनीमिति पश्चात्-अन्ववसायिनीम्। एव । अस्मै । विशम् । करोति । सौमग सदृशस्सम्बन्धस्समृद्धिः । पश्चादिति । सक्थः पश्च यस्य स तथोक्तः । पश्चादन्ववसायिनी पश्चा लां विशं प्रजां करोति ॥ _ 'सौम्यमित्यादि ॥ बभ्रुः कपिलश्यामः । दयशीलत्वाद्वध्रुरिति ॥ For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy