SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अनु. ३.] www. kobatirth.org भास्करभाष्योपेता. सङ्ग्रामं ज॑य॒तीन्द्र॑मे॒वम॑न्यु॒मन्तं॒ मन॑स्वन्त॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मन्निन्द्रि॒यं म॒न्युं मनो॑ दधाति॒ जय॑ति॒ तँ स॑ङ्क्राममिन्द्राय म॒रुत्व॑ते॒ पृश्निस॒क्थमा ल॑भेत॒ ग्राम॑ Acharya Shri Kailassagarsuri Gyanmandir 1 259 1 ति सं - ग्रामम् । जय॒ति॒ । इन्द्र॑म् । ए॒व । म॒न्युमन्त॒मति॑ मन्यु- मन्त॑म् । मन॑स्वन्त॒म् । स्वेन॑ । भाग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । एव । अ॒स्मि॒न्नू । इ॒न्द्रि॒यम् । म॒न्यु॒म् । मन॑ः । द॒धाति॒ । जय॑ति । तम् । सङ्क्राममिति सं-ग्रामम् । इन्द्रा॑य । म॒रुत्व॑ते । पृत॒क्थमिति॑ पृश्रि स॒क्थम् । एति॑ । ल॒मे॒त । ग्राम॑काम॒ इत 1 WAV ' र्थीयो लुप्यते । प्राशृङ्गो लम्बितशृङ्गः, ' पिङ्गल* प्राशृङ्गो गौः ' । इति भरद्वाजवचनात् । इन्द्रियेणेत्यादि । इन्द्रियं वीर्यम् । इन्द्रि"त्रियं सङ्ग्रामजयश्रीहेतुः ॥ तु इति ॥ ' तसौ मत्वर्थे ' इति भत्वम् । सिक्थः "तोरुरित्येके श्वेतकटिप्रदेश इति । ' बहुव्रीहौ For Private And Personal Use Only षच् । यदृषभ इत्यादि । ऋषभस्य सेक्तृत्वान्य वायव्यत्वात्ष्टर्मा रुतत्वम् । समृद्ध्या इति । ग - पिङ्गलः पुङ्गवः इति माधवीये,
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy