SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. २.] भट्टभास्करभाष्योपेता. 255 प्णीवमा लभेत सौम्यं बधं यो ब्राह्मणो विद्यामनूच्य न विरोर्चेत यानेयो भवति तेज एवास्मिन्तेन दधाति यथ्सौम्यो ब्रह्मवर्चसं तेन कृष्णीव आग्नेयो भवति तम एवास्मादप हन्ति श्वेतो भवति॥१४॥ रुचमेवास्मिन्दधाति बभ्रुस्सौम्यो भवति ब्रह्मवर्चसमेवास्मिन्त्विर्षि दग्रीवम् । एति । लभेत । सौम्यम् । बभ्रुम् । यः । ब्राह्मणः । विद्याम् । अनूच्येत्यनु-उज्य । न । विरोचतेति वि-रोचैत । यत् । आग्नेयः । भवति । तेजः। एव । अस्मिन्न् । तेन । दधाति । यत् । सौम्यः । ब्रह्मवर्चसमिति ब्रह्म-वर्चसम् । तेन । कृष्णग्रीव इति कृष्ण-ग्रीवः । आग्नेयः । भवति। तमः। एव । अस्मात् । अपति । हन्ति । श्वेतः। भवति ॥ १४ ॥ रुचम् । एव । अस्मिन् । दधाति । बभ्रुः । सौम्यः । भवति । ब्रह्मवर्चसमिति कीर्तिमारभेत [ति न ल त । ब्रह्मवर्चसं तेनेति । अस्मिन् दधा For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy