SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 254 तैत्तिरीयसंहिता. का. २. प्र. १. यदीतासुर्भवति जीवत्येव सौम्य बभ्रुमा लभेताग्नेयं कृष्णग्रीवं पूजाकामस्सोमः ॥ १३ ॥ वै रेतोधा अग्निः प्र॒जानी प्रजनयिता सोम एवास्मै रेतो दात्य॒ग्निः प्र॒जां प्र जनयति विन्दते प्र॒जाममा॑ग्ने॒यं कुइतासुरितीत-असुः । भवति । जीवति । एव । 'सौम्यम् । बभ्रम् । एति । लभेत । आग्नेयम् । कृष्णीवमिति कृष्ण-ग्रीवम् । प्रजाकाम इति प्रजा-कामः । सोमः ॥१३॥ वै । रेतोधा इति रेतः-धाः । अग्निः । प्र॒जानामिति प्र-जानाम् । प्रजनयितेति प्र-जनयिता । सोमः । एव । अस्मै । रेतः । दर्धाति । अग्निः । प्रजामिति प्रजाम् । प्रेत । जनयति । विन्दते । प्रजामिति प्र-जाम् । आग्नेयम् । कुष्णीवमिति कृष्णगृहीतरसं सोमान्निष्क्रीणातीत्येव । एवञ्च कते यद्यपि गतासुवित्येव ॥ सौम्यमित्यादि ॥ गतम् ॥ 'विद्यामनूच्येति ॥ विद्यामर्नयित्वापि तदनुरूपं न विरोचते । यहा-अनुवचनम्, तत्कृत्वापि यो न विरोचेत विद्यानुरूपां For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy