SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. २.] 251 भभास्करभाष्योपैता. mmmmmmmmmm सि वसन्ता प्रातीष्मे मध्यन्दिने शरद्यपराह्ने यावन्त्येव तेजा सि तान्येव ॥ ११ ॥ अव॑ रुन्धे संवथ्सरं पर्यालभ्यन्ते संवथ्सरो वै ब्रह्मवर्चसस्य प्रदाता संवथ्सर एवास्मै ब्रह्मवर्चसं प्रयच्छति ब्रह्मवर्चस्यैव भवति गर्भिणयो भवन्तीन्द्रियं वै ने । शरदि । अपराह्न इत्यपर-अह्ने । यावन्ति । एव । तेजा सि । तानि । एव ॥११॥ अवेति । रुन्धे । संवत्सरमिति सं-वत्सरम् । पर्यालभ्यन्त इति परि-आलभ्यन्ते । संवत्सर इति सं-वत्सरः । वै । ब्रह्मवर्चसस्यति ब्रह्म-वर्चसस्य । प्रदातेति प्र-दाता । संवत्सर इति सं-वत्सरः । एव। अस्मै । ब्रह्मवर्चसमिति ब्रह्म-वर्चसम् । प्रेति । यच्छति । ब्रह्मवर्चसीति ब्रह्म-वर्चसी । एव । भवति । गर्भिणयः । भवन्ति । इन्द्रियम् । वै। दिच्छन्ति । उपाकरणं वपाहोमो वा यथा प्रातरादिषु भवति । सर्वत्र मल्हा एव गतिकम् । पर्यालभ्यन्त इति । परितस्सर्वत्र *...यथा प्रातरादिषु भवति तथोपक्रमः. ग्रीष्मशरदोर्मध्याहापराह्णयोरेवोपक्रमः. सर्वत्र मल्हा एव । त्रीणि वा इत्यादि ॥ गतम्' इति पाठस्सम्भाव्यते. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy