SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 250 www. kobatirth.org तैत्तिरीय संहिता. Acharya Shri Kailassagarsuri Gyanmandir [का. २.प्र. १. स्व॒त्यामे॒ता ए॒व दे॒वता॒स्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ ता ए॒वास्मिन्त्रह्मवच॒सं द॑धति ब्रह्मवर्च॒स्ये॑व भ॑वति व॒सन्ता॑ प्रा॒तरा॑ग्ने॒यों कृष्णग्रीवीमा ल॑भेत ग्रीष्मे म॒ध्यन्द॑िने सहि॒ताम॒न्द्री श॒रय॑पराह्ने श्वे॒तां बार्‌हस्प॒त्यां त्रीणि॒ वा आ॑दि॒त्यस्य॒ तेजा I बार्‌ह॒स्प॒त्याम् । ए॒ताः । ए॒व । दे॒वता॑ः । स्वेन॑ । भाग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । ताः । एव । अ॒स्मि॒न्नू । ब्र॒ह्मवर्च॒समिति॑ि ब्रह्म-वच॑सम् । दधति । ब्रह्मवर्चसीति ब्रह्म - वर्चसी । ए॒व । भ॑व॒ति॒ । व॒सन्ता॑ । प्रा॒तः । आ॒ग्ने॒यम् । कृष्णग्रीवीमिति॑ कृष्ण - ग्रीवीम् । एति॑ । लभेत् । ग्रीष्मे । म॒ध्यन्द॑ने । स॒हितामिति संहिताम् । ऐन्द्रीम् । श॒रदि॑ । अ॒पराह्न इत्य॑पर - अ॒ह्ने । श्वे॒ ताम् । ब॒र्‌ह॒स्प॒त्याम् । त्रीणि॑ । वै । आ॒दि॒त्यस्य॑ । तेजाश॑सि । व॒सन्ता॑ । प्रा॒तः । ग्रीष्मे । म॒ध्यन्दि॑ि I 1 1 For Private And Personal Use Only इति ङीष् । सतिशिष्टसमासान्तस्वरः । संहिता कृष्णश्वेत मिश्र देहा ॥ 'वसन्तेति ॥ ' सुपां सुलुक् 1 वसन्तशब्दात्सप्तम्या आकारः । अत्र ब्रह्मचर्यादिकं आरम्भप्रभृति यावत्संवत्सरं यजमानस्य केचि -
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy