SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 242 तैत्तिरीयसंहिता. का. २. प्र. १. मापौष्णं चैतमा लभेत पशुकामा द्वौ वा अजायै स्तनौ नाव द्वाभि जायते ऊर्ज पुष्टि तृतीयस्सोमापूषवेव स्वेन भागधेयेनोपं धावति तावेवास्मै पशून्प्र जनयतस्सोमो वै रैतोधाः पूषा पशूनां प्रेजनयता एति । लभेत । पशुकाम इति पशु-कामः। द्वौ । वै। अजायै । स्तनौ । नाना । एव । द्वौ। अभीति । जायते इति । ऊर्जम् । पुष्टिम् । तृतीयः । सोमापूषणाविति सोमा-पूषणौ । एव । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति । धावति । तौ। एव । अस्मै । पशून् । प्रेति । जनयतः । सोमः। वै। रेतोधा इति रेतः-धाः । पूषा । यस्तिस्त्रः पिबति स त्रैत इति केचित् । इदानी चैतस्य सोमापूषसम्बन्धं प्रतिपादयति-द्वौ वा इति । अजाया द्वौ स्तनौ क्षीरस्त्रवणौ । तयोः द्वयोरूनं रसं क्षीरलक्षणं अभि अभिलक्ष्य द्वौ वत्सौ जायेते नानैव पृथक्स्वभावौ अनियतस्तनपायिनौ जायेते । तृतीयस्तु वत्सः पुष्टिमभि जायते पुष्टयतिशयनिर्दिष्टत्वात्तस्य । एवं रसपुष्टिप्रसवत्वात् सोमापूष्णोः स्वो भागः चैतः । गतमन्यत् ॥ For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy