SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org अनु. १.] Acharya Shri Kailassagarsuri Gyanmandir भभास्करभाष्योपेता. मे॒व नि॒युत्व॑न्त॒ स्वेन॑ भाग॒धेये॒नोप॑ ॥ ३ ॥ धा॒व॒ति॒ स ए॒वास्मिन्प्राणापा॒ानौ द॑धात्यु॒त यदी॒ता सु॒र्भव॑ति॒ जी - व॑त्ये॒व प्र॒जाप॑ति॒र्वा इ॒दमेक॑ आसीथ्कामयत प्र॒जाः प॒शूंथ्सृ॑ज॒येति॒ स आ॒त्मनो॑ व॒पामुद॑क्खिद॒त्ताम॒ ग्नौ प्रागृ॑ह्णात्ततो॒जस्त॑प॒रस्सम॑भव॒त्तँ यु॒त्व॑न्तम् । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ ॥ ३ ॥ धा॒व॒ति॒ । सः । ए॒व । अ॒स्मिन्न् । प्राणापानाविति प्राण - अपा॒नौ । धाति॒ । उ॒त । यदि॑ । इ॒तासु॒रिती॒ीत - अ॒सुः । भव॑ति । जीव॑ति । ए॒व । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः । वै । इ॒दम् । एक॑ । आ॒सीत् । सः । अ॒काम॒यत॒ । प्र॒जा इति॑ प्र - जाः । प॒शून् । सृजेय॒ । इति॑ । सः । आ॒त्मनः॑ः 1 व॒पाम् । उदिति॑ । अ॒ख्खद॒त् । ताम् । अ॒ग्नौ । प्रेति॑ । अ॒गृ॒ह्णात् । तत॑ः । अ॒जः । तूप॒रः । समिति॑ि । । 1 I I । 239 ' रुजार्थानाम् ' इति षष्ठी । उतेति । यद्यपि इतासुर्गतासुर्भवति, तथाप्यनेन कर्मणा जीवत्येव ॥ For Private And Personal Use Only प्रजापतिर्वा इत्यादि ॥ इदं परिदृश्यमानं स्थावरजङ्गमात्मकं सर्वं जगत् प्रजापतिरेक एव प्रत्यस्तमितसमस्त विकार आसीत् ।
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy