SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भनु. १.] भभास्करभाष्योपेता. 235 A त्याहुस्सैनमीश्वरा प्रदह इत्येतमेव सन्त वायवे नियुत्वंत आ लभेत नयुद्दा अस्य धृतिघृत एव भूतिमु पैत्यप्रदाहाय भवत्येव ॥१॥ वायवे एनम् । ईश्वरा । प्रदह इति प्र-दहः । इति । ए॒तम् । एव । सन्तम् । वायवै । नियुत्वत इति नि-युवते । एति । लभेत । नियुदिति नि-युत् । वै। अस्य । धृतिः । धृतः । एव । भूर्तिम् । उपेति । एति । अप्रैदाहायेत्यप्रं-दाहाय । भवति । एवं ॥ १ ॥'वायवै । नियुत्वत इति नि-युत्वते । पेण दग्धुमीश्वरा स्यात् । तस्मादत्र प्रतिविधेयमित्याहुः पुराविदः । 'ईश्वरे तोसुन्कसुनौ' इति कसुन् । वायोः प्रेरणविशेषादग्निर्जायते इति हेतुत्वम् । यथा ‘स हि सर्वत्रोद्भूतः '* इति 'वायोरमिः । इति च श्रुतिः । यद्वा-दाहेन विनाशो लक्ष्यते ॥ इदानी प्रतिविधानमाह-एतमेवेति ॥ सर्वत्रैव गुणविधानमित्येके । कर्मान्तरमित्यन्ये । एतं श्वेतमेव सन्तं एतं विभूतिमलंसन्तं नियुत्वते वायव आलभेत । 'तसौ मत्त्वर्थे ' इति भत्वम् । नियुट्ठा इति । ध्रियतेनयेति धृतिर्वाहनम् । एवं कते धृतः अविनष्ट एव भूतिमुपैति अप्रदाहाय सम्पद्यते, ततो भवत्येव यन. मानः । समानवाक्ये पदात्परत्वाभावान्निघाताभावः ॥ .. ग्रामकाम इति ॥ ग्रामो जनसमूहः । स विधेयो मे *का-स हि सपुत्रोसुग्भूत: (१) उ. २... - - For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy