SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भनु. 1. भाभास्करभाष्योपेता 238 ॥ हरिः ॐ॥ वायव्य श्वेतमा लभेत भूतिकामो वायुर्वै क्षेपिष्ठा देवा वायुमेव स्वेन 'वायव्य॑म् । श्वेतम् । एति । लभेत । भूर्तिकाम इति भूति-कामः । वायुः । वै। क्षेर्पिष्ठा । देवता । वायुम् । एव । स्वेन । भागधे हरिः ओम. अथ द्वितीयकाण्डप्रारम्भः. 'अतः परं काम्याः पशवो विधीयन्ते काम्यप्रायाः, नैमित्तिकानां च मध्ये विधानात् । तेषां वेद्यादिनियमो नास्ति । वैश्वदेवकाण्डं-वायव्यं श्वेतमा लभेतेत्यादि ॥ तेषां च 'पीवोन्नां रयिवृधः', इत्यारभ्य षडचो याज्यानुवाक्याः ; वपायाः पुरोडाशस्य हविष इति हेढे । वायव्यं वायुदेवत्यं श्वेतं श्वेतवर्ण पशुमालभेत भूतिकामः । आलम्भनं नियोजनम् । भूतिः विभूतिः धनवत्ता । भूतिं कामयत इति ‘शीलिकामि' इत्यादिना णप्र. त्ययः, पूर्वपदप्रकृतिस्वरत्वं च । क्षेपिष्ठा क्षिप्रतमा । 'स्थूलदूर' इति यणादिलोपो गुणश्च । ननु भूतिं कामयमानं प्रति वायो तिहेतुत्वं वाच्यं, यथा “ऐन्द्र चळं निर्व पेत्पशुकाम ऐन्द्रा वै पशवः' इति तत्र । तद्वदस्य क्षेपिष्ठत्वप्रतिपादनेन क्षेपिष्ठत्वमप्ययं कामयत इति चेत् न ; ' स एवैनं क्षेपिष्ठत्वं भूतिं च गम*ग-तेषां न पर्वादितिथिनियमोस्सि. ब्रा. २.८-१. ग-वक्ता च, क-पक्ता च. Sसं. २-२-७. 2F For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy