SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. २२.] भट्टभास्करभाष्योपेता. 231 तमा सि गूहतामजुष्टा । आभ्यामिन्द्रः पक्कमामास्वन्तस्सोमापूष भ्यो जनदुस्रियांसु ॥ ४२ ॥ अर्जुष्टा । आभ्याम् । इन्द्रः । पक्कम् । आमासु । अन्तः । सोमापूषभ्यामिति सोमापूष-भ्याम् । जनत् । उस्रियासु ॥ ४२ ॥ बृहतशवसा रथः पपुरिं च दिवो जनना पञ्चविशतिश्च ॥२२॥ अनुमत्या आग्नेयमैन्द्राग्नमग्नये सोमाय प्रतिपूरुषमैन्द्राग्नं धात्रे बारहस्पत्यमग्नयेथेतो देवीस्समिधः सोमस्येन्द्रस्य मित्र आग्नेय५ सद्य अग्नेि इति लोपः । अजुष्टा अजुष्टौ तमोभिरसेवितौ । पूर्ववदाकारः । गृहतामनाशयताम् । छान्दसो लिङ्, 'उदुपधाया गोहः ' । यद्वा-इमौ खलु सर्वस्य तमांसि गूहतां गूहयतः । लडथै लिङ्। किञ्च-आभ्यां सोमापूषभ्यां सह । अन्वादेशत्वेपि व्यत्ययेन निघाताभावः, 'उडिदम्' इति विभक्तयुदात्तत्वमेव प्रवर्तते । आभ्यां सहेन्द्रः आमासु तरुणीषु उस्त्रियासु गोषु अन्तः परिपक्वं पयो जनत् जनयति उत्पादयति । जनेर्ण्यन्तात्पूर्ववल्लङ्, पूर्ववदडभावः, 'छन्दस्युभयथा' इति शप आर्धधातुकत्वाण्णि For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy