SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 230 www. kobatirth.org तैत्तिरीय संहिता. Acharya Shri Kailassagarsuri Gyanmandir [का. १. प्र. ८. रय॒णां जन॑ना दि॒वो जन॑ना पृथि॒व्याः । जा॒तौ विश्व॑स्य॒ भुव॑नस्य गो॒प॑ दे॒वा अ॑कृ॒ण॒न्न॒मृत॑स्य॒ नाभि॑म् । इ॒मो॑ दे॒वौ जाय॑मानौ जुषन्त॒मौ 1 1 1 रयी॒णाम् । जन॑ना । दि॒वः । जन॑ना । पृथि॒व्याः । ऋ॒तौ । विश्व॑स्य । भुव॑नस्य । ग॒षौ । दे॒वाः । अ॒कृ॒ण्व॒न्न् । अ॒मृत॑स्य । नाभि॑म् । " इ॒मौ । दे॒वौ । जाय॑मानौ । जुष॒न्त॒ । इ॒मौ । तमासि । 1 | । गुहताम् । पेत् '* इत्यस्य पुरोनुवाक्या – सोमापूषणेति त्रिष्टुप् ॥ हे सोमापूषणौ । पूर्ववदाकारः । रयीणां धनानां जनना जननौ जनयितारौ युवाम् । नामन्यतरस्यां ' इति नाम उदात्तत्वम् | " दिवश्च ष्टथिव्याश्च जनयितारौ । ' ऊडिदम्' इति दिवो विभ तिरुदात्ता । उदात्तयणः' इति पृथिव्याः । जातौ जातमात्रावेव युवां विश्वस्य भुवनस्य भूतजातस्य गोपा गोपयितारौ । ईदृशौ युवां देवा अकृण्वन् अकुर्वन् । अमृतस्य नाभि नहनौ बन्धन ॥ For Private And Personal Use Only " तत्रैव याज्या - इमौ देवाविति त्रिष्टुप् ॥ इमौ देवौ सोमापूषणौ जायमानावेवावस्थितौ जुपन्त अजुषन्त सेवितवन्तः सर्वे देव: । ' बहुलं छन्दस्यमाङ्योगेपिं' इत्यडभावः । किञ्च - इमौ देवौ तमांसि अजुष्टा अजुष्टानि अप्रियाणि । ' शेश्छन्दसि ' +तं - नदी. *सं. २-२-१०.
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy