SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. २१.] भभास्करभाष्योपैता. 211 मृाममृतेन सृजामि स५ सोमैन सोमौस्य॒श्विभ्यो पच्यस्व सरस्वत्यै पयस्वेन्द्राय सुत्राणे पच्यस्व पुनातु ते परिस्रुतः सोमः सूर्य। अमृताम् । अमृतेन । सृजामि । समिति । सोमैन । सोमः । असि । अश्विभ्यामित्यश्चिभ्याम् । पयस्व । सरस्वत्यै । पयस्व । इन्द्रा मुत्कृष्टां त्वां तीव्रणोत्कृष्टेनानेन । यद्वा-उत्कृष्टरसत्वं तीव्रत्वम् । तीव स्थौल्ये, औणादिको रप्रत्ययः । अमृतां अमृतत्वहेतुं त्वां अमृतेनामृतत्वहेतुनानेन सोमेन सोमसदृशेन प्रशस्तेन संसृजामि । पादादित्वान्न निहन्यते । सोममेवैनां करोति '* इत्यादिब्राह्मणम् । यद्वा-सम्यक् सृजामि सोमेन समायुत्य पादयामि । ओदनं करोमि ॥ 'तामुपरिस्थितामभिमृशति-सोमोसीति ॥ सोमवत्प्रशस्तोसि । अश्विभ्यामश्व्यर्थं पच्यस्व सुरारूपेण । कर्मवद्भावात् यगात्मनेपदे, स्वयमेव पच्यस्वेति । सरस्वत्यै पच्यस्व । इन्द्राय सुत्राम्णे । सुष्ठु त्रायते शत्रुभ्य इति सुत्रामा । ' आतो मनिन् ' इति मनिन् । 'एताभ्यो ह्येषा देवताभ्यः पच्यते '* इत्यादि ब्राह्मणम् । यहा-सोमोसि सोमसमो वा भव । पावनो भव । सुनोते क्रन् सुरा तत एव मन्प्रत्यये सोमः ॥ *त्रां. १.८०५, ति-उत्पादयामि. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy