SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 210 तैत्तिरीयसंहिता. का. १. प्र. ८. A चरुं क्षैत्रपत्यं चरुमादित्यं चरुमुत्तरो रथवाहनवाहो दक्षिणा ॥ ३६॥ स्वाहीं त्वा स्वादुना तीव्रां तीनेणापत्यम् । चरुम् । आदित्यम् । चरुम् । उत्तर इत्युत् -तरः । रथवाहनवाह इति रथवाहन-वाहः । दक्षिणा ॥ ३६॥ आग्नेयः सौम्यं बार्हस्पत्यं चतु स्त्रिशत् ॥ २० ॥ 'स्वाद्वीम् । त्वा । स्वादुनो । तीवाम् । तीवे अथ राजसूयशेषः केशवपनीयोतिरात्रः, व्युष्टिढिरात्रः, अग्निष्टोमातिरात्रः, क्षत्राणां धृतिस्त्रिष्टोमोनिष्टोमश्चेति । सर्वोनुब्राह्मणेनावगन्तव्यः ॥ राजसूयस्समाप्तः ॥ इत्यष्टमे विशोनुवाकः. - 'अथ राजसूयेनेष्ट्वा सौत्रामण्या यजेत, तामधिकृत्योच्यते । वैश्वदेवं काण्डम् । आसरेणावेक्षन्* सोमं सम्पादयति-स्वाहीमिति । इयं गायत्री, एकादशकः पादः, अभितस्सप्तकः ॥ सुराभिप्रायेणाह-स्वाही स्वादुरसां स्वादुना स्वादुरसेनानेन तीव्रा *क. घ–णावोक्षन. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy