SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 196 तैत्तिरीयसंहिता. का. १. प्र. ८ सत्यधर्मेन्द्रस्य वजौसि वात्रघ्नस्तेन मे रध्य दिशोभ्य॑य५ राजाभूत्सुश्लोधर्मेति सत्य-धर्मा । "इन्द्रस्य । वजः । असि । वाघ्न इति वात्र-नः । तेनं । मे । रध्य ।"दिशः। अभीति । अयम् । राजा । अभूत् । "सुश्लोकाँ४ - वरुणोसि वारयिता शत्रूणां पापचोरव्याघ्रादीनां वारयितासि । सत्यधर्मा सत्यस्वभावः । ‘धर्मादनिच्केवलात् ' ॥ ___ब्रह्मा स्फ्यं राज्ञे प्रयच्छति–इन्द्रस्येति ॥ व्याख्यातम् । तस्मात्तेन वजेणा हेतुना मम दस्यून रध्य नाशय । यहासाधयाभिमतानीति । रध हिंसासिद्धयोः, देवादिकः ।। ____ पञ्चाक्षात्राज्ञे प्रयछति-दिश इति ॥ अयं राजा सर्वा दिशः अभ्यभूत् अभिभवतु सर्वा दिशोधिष्ठाय स्वयमेव राजा भवत्वित्यर्थः । यद्वा-' अभिरभागे' इति लक्षणे अभेः कर्मप्रवचनीयत्वम् । दिशोभि सर्वासु दिक्षु अयं राजा भवति सर्वदा ॥ _18मङ्गळ्यनाम्नो राजाह्वयति-सुश्लोकेति ॥ सङ्गहीता भागदुधः क्षत्ता चेत्येते मङ्गळ्यनामानः, एषामेतानि सुश्लोकादीनि नामानि, एतैरेत आमन्त्र्यन्ते । सुश्लोकः शोभनकीर्तिः; धनेन राज्ञश्शोभनकीर्ति हेतुत्वात् । अहं सदा सुश्लोकस्स्यामित्याह्वातुरभिप्रायः । सुमङ्गलश्शोभनमङ्गलहेतुः । निरुपसृष्टाभिप्रेतार्थसिद्धिहेतु*सं. १-७-७. कि.ग.म-वजेण न वा. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy