SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org अनु. १.६ ] भास्करभाष्योपेता. रा॑जन्ब्र॒ह्मासि॑ सवि॒तानि॑ स॒त्यस॑वो॒ ब्रह्मा३न्त्व* रा॑जन्ब्र॒ह्मासीन्द्रसि स॒त्यजा॑ः ॥ ३१ ॥ ब्रह्मा३न्त्वश् रा॑जन्ब्र॒ह्मासि॑ मि॒त्रो॑सि सु॒शेवो ब्रह्मा३न्त्वँ रा॑जन्ब्र॒ह्मासि॒ वरु॑णोसि Acharya Shri Kailassagarsuri Gyanmandir 10 ज॒न्नू ! ब्र॒ह्मा । अ॒सि॒ । सवि॒ता । असि॒ । सत्यस॑व॒ इति॑ स॒त्य - स॒वः । " ब्रह्मा३न् । त्वम् । राज॒न्न् । ब्र॒ह्मा । अ॒सि॒ । इन्द्र॑ । आ॒सि॒ । स॒त्यौजा इति॑ स॒त्य - ओजाः ॥ ३१ ॥ ब्रह्मा३न् । 12 13 1 14 15 “त्वम् । राजन्नू । ब्र॒ह्मा । असि । मित्रः । असि । सु॒शेव॒ इति॑ सु-शेर्वः । "ब्रह्मा३न् । त्वम् । राजन्न् । ब्र॒ह्मा । अ॒सि॒ । वरु॑णः । अ॒सि॒ । स॒त्य - 1 --- 10. " अथ ब्रह्माणमामन्त्रयते ब्रह्मा३न् इति ॥ व्याख्यातम् || 195 11, ब्रह्मा प्रत्याह -- त्वमिति । हे राजन् त्वमेव ब्रह्मासि यतस्त्वमिन्द्रोसि सर्वस्येश्वरोसि । सत्यौजाः अवितथबलः ॥ 1“ उद्गातारमामन्त्रयते —— ब्रह्मा३न् इति ॥ 14. - " होतारमामन्त्रयते-- ब्रह्मा३ इति ॥ 13 स प्रत्याह-- त्वमिति ॥ हे राजन् त्वमेव ब्रह्मासि यतो मित्रोसि सर्वस्य हिंसाभ्यस्त्रातासि । सुशेवस्सुसुखः । 6 दात्तं द्वयच्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् ॥ For Private And Personal Use Only आधु 15 "स प्रत्याह — त्वमिति ॥ हे राजन् त्वमेव ब्रह्मासि यतस्त्वं
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy