SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 192 तैत्तिरीयसंहिता, [का. १. प्र. ८. गोजा ऋतुजा अद्विजा ऋतं बृहत् ॥ ३०॥ मित्रोसि वरुणोसि समहं विश्वैगोजा इति गो-जाः। ऋतुजा इत्यूत-जाः।अद्विजा इत्यद्रि-जाः । ऋतम् । बृहत् ॥ ३० ॥ __हि सिषं मर्तजास्त्रीणि च ॥ १५ ॥ 'मित्रः । अस । वरुणः। असि । समिति । उपकारार्थं सीदतीति नृषत् । ऋतार्थ सत्यार्थं यज्ञार्थं वा सीदतीति ऋतसत् । अब्जाः उदकाज्जातः । गोजाः गोविकारचर्मादिग्रथितत्वात् ततो जात इत्युच्यते । अद्रिभिरुभिरुत्पादितत्वात्ततो जात इत्युच्यते अद्रिजाः । गतमन्यत् ।। इत्यष्टमे पञ्चदशोनुवाकः. 'वैश्वदेव्यामिक्षायां यजमानो दक्षिणं बाहुमुपावहरते-मित्रोसीति ॥ मित्रो देवस्त्वमसि वैश्वदेवत्वादन्यतररूपत्वेन भेदेन स्तुतिः । यहा–हिंसायास्त्रासकस्तुतिस्त्वमसि ।। __ "सव्यमुपावहरति-वरुणोसीति ॥ वरुणो देवस्त्वमसि । पूर्ववत् स्तुतिः । वारको वा शत्रूणामसि ॥ तामभिमृशति-समहमिति ॥ समित्युपसर्गस्ससाधनां क्रियामाह । संहतोहं विश्वैर्देवैः । यद्वा-विश्वैर्देवैर्युक्तां त्वामहं संस्टशामि ॥ For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy