SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 190 www. kobatirth.org तैत्तिरीयसंहिता. Acharya Shri Kailassagarsuri Gyanmandir [ का. १. प्र. ८. स्वाहा॒ सोमा॑य॒ वन॒स्पत॑ये॒ स्वाहे - न्द्र॑स्य॒ बला॑य॒ स्वाहा॑ म॒रुता॒मो - ज॑से॒ स्वाहा॑ ह॒ ँसशु॑चि॒षद्वसु॑रन्तरि॑क्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण 1 17 18 गृ॒हप॑तय॒ इति॑ गृ॒ह—प॒त॒ये॒ । स्वाहा॑ । “सोमा॑य । वन॒स्पत॑ये । स्वाहा॑ । " इन्द्रस्य । बलाय | स्वाहा "म॒रुता॑म् । ओज॑से । स्वाहा॑ । "हृसः । शुचि॒ पदिति शुचि - सत् । वसुं । अ॒न्त॒रि॑क्ष॒सदिय॑न्तरिक्ष-सत् । होता॑ । वे॒दि॒षदिति॑ वेद - सत् । 1 1 दारूणां पात्रे । ' इन्द्रस्य वज्रोसि' इत्युक्तं, तदात्मने मरुतामोजसे वेगाय || For Private And Personal Use Only " रथवाहने रथमादधाति — हंस इत्यतिजगत्या ॥ ' अतिच्छन्दसा दधाति । इत्यादि ब्राह्मणम् । अध्यात्ममधिदैवमधियज्ञं चाधिकृत्य त्रेधेमं मन्त्रं व्याचक्षते । तत्र प्रकरणानुरूपोर्थिविशेषो गृहीतव्यः । अध्यात्मे तावत् — हंसः आत्मा । शुचिषु स्थानेषु सीदतीति शुचिषत् । वासयिता वसुः वरिष्ठो वा । अन्तरिक्षे हृदयाकाशादिषु सीदतीति अन्तरिक्षसत् । होता आह्वाता देवानामादाता वा । वेद्यां यागार्थं सीदतीति वेदिषत् । अतिथिस्सततगतिः, तिथिकृतविशेषरहितो वा । दुःखरक्षणेषु गृहादिषु सीदतीति दुरोणसत् । नृषु प्राणिशरीरेषु तद्भावेन सीदतीति नृषत् । वरेषु *सं. १-८-१५२ बा. १-७०९,
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy