SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १२.] भभास्करभाष्योपेता. 163 पवो भरता राजा सोमोऽस्माकै ब्राह्मणाना राजेन्द्रस्य ॥२२॥ वजोसि वाघ्नस्त्वयायं वृत्रं वंध्याच्छ त्रुवार्धनास्स्थ पात मा प्रत्यञ्च पात जानराज्यायेति जान-राज्याय । “एषः । वः । भरताः । राजा । "सोमः । अस्माकम् । ब्राह्मणानाम् । राजा । "इन्द्रस्य ॥२२॥ वजः। आस । वाघ्न इति वार्च-नः । त्वया । अयम् । वृत्रम् । वध्यात् । "शत्रुबाधना इति शत्रु-बाधनाः । स्थ । "पात । मा। प्रत्यञ्चम् । पात । मा। तिर्यश्चम् । ___ यजमानायतने तिष्ठन्तं प्राह-एष व इति ॥ व्याख्यातमेव* ॥ "सोमोस्माकमिति ॥ ब्रह्मणश्च जपो व्याख्यातः ।। यजमानाय धनुः प्रयच्छति–इन्द्रस्येति ॥ व्याख्यातं वाजपेयी ॥ 1"इषून प्रयच्छति-शत्रुबाधनास्स्थेति ॥ शत्रवो बाध्यन्ते यस्तादृशास्स्थेति ॥ 2°प्रतिगृह्णाति-पात मेति ॥ हे इषवः मा पात रक्षत प्रत्यञ्चं प्रत्यग्गमनं युष्माकमभिमुखमागच्छन्तं शत्रोर्वा । तथा पात मा तिर्य *सं. १.८.१०. सं. १-७-७. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy