SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १.] भभास्करभाष्योपेता W बृहस्पतिर्ब्रह्मणैव यज्ञ सं दधाति विच्छिन्नं यज्ञ समिमं दधात्वित्यहि सन्तत्यै विश्वे देवा इह दियन्तामित्याह सन्तत्यैव यज्ञं देवेभ्योर्नु दिशति यां वै ॥ ५॥ यज्ञे दक्षिणां दाति तामस्य पशवोऽनु संक्रामन्ति धाति । विच्छिन्नुमिति वि-छिन्नम् । यज्ञम् । समिति । इमम् । धातु । इति । आह । सन्तत्या इति सं-तत्यै । विश्वे । देवाः । इह । मादयन्ताम् । इति । आह । सन्तत्येति सं-तत्यं । एव । यज्ञम् । देवेभ्यः । अन्विति । दिशति । 'याम् । वै॥५॥ यज्ञे । दक्षिणाम् । दौति । ताम् । पादनाथ, विच्छिन्नमिति वचनं सन्तत्यै । ब्रह्मणा समदधुरित्युक्ते ब्रह्मप्रतिपादनस्याकाङ्कितत्वात्तृतीयः पादः प्रथमं व्याख्यातः । ततो द्वितीयः-विश्व इति । विच्छिन्नं यज्ञं सन्तत्यैव सन्धाय देवेभ्योनुदिशति । इह संहिते यज्ञे देवा माद्यन्तु मोपेक्षां कृषतेति बोधयति ॥ _ 'यां वा इत्यादि ॥ अत्र 'ब्रन पिन्वस्व' * इति बर्हिषदं पुरोडाशमनुमन्त्रयते, स च ऋत्विग्भ्यो दक्षिणैव दीयते । तामधिकृत्येदमुच्यते-दक्षिणां पशवोनुसामन्ति दक्षिणया सह गच्छन्ति । स एष यजमानः ईजानः दक्षिणादानान्तं सर्वं यज्ञं कृतवान् अप *सं. १.६-३'. B For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy