SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १०.] भभास्करभाष्योपेता. 153 हिस्स्वयङ्कत इध्मस्सैव श्वेता श्वेतवत्सा दक्षिणा ॥ १७ ॥ अग्नये गृहपतये पुरोडाशमष्टार्क पालं निर्वपति कृष्णानां ब्रीहीणार एव । श्वेता । श्वेतवत्सेति श्वेत-वत्सा । दक्षिणा ॥ १७॥ द्वादशकपालमाश्वत्थे त्रयस्त्रिशच ॥ ९ ॥ 'अग्नये । गृहप॑तय इति गृह-पतये । पुरोडाशंम् । अष्टाकपालमित्यष्टा-कपालम् । निरिति । वपति । कृष्णानाम् । व्रीहीणाम् । सोमाय । वन अथ शितिप्टष्ठो गौर्बार्हस्पत्यस्य दक्षिणा, मैत्रस्याश्व इत्यन्ये अनुब्राह्मणदर्शनादिच्छन्ति पूर्वोक्तञ्च ॥ इत्यष्टमे नवमोनुवाकः. 'अथाभिषेचनीये अग्नीषोमीयस्य पशुपुरोडाशस्यानुनिष्प्याण्यष्टौ देवसुवां हवींषि सन्ति, तानि विदधाति-अनये गृहपतये इत्यादि ॥ 'देवसुवामेतानि हवींषि भवन्ति '* इत्यादि ब्राह्मणम् । देवस्य यजमानस्यामुज्ञातारोनचादयो देवसुवः । गृहाणां पति *बा.१-७-४, - For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy