SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ८.] भभास्करभाष्योपेता. 143 नीवाल्यै चरुं कुबै चरुं मिथुनौ गा- . वौ दाक्षिणामावैष्णवमेकादशकपालं निर्वपत्यैन्द्रावैष्णवमेकादशकपालं वैष्णवं त्रिकपालं मनो वही दक्षिचुरुम् । कुलै । चुरुम् । मिथुनौ । गावौं । दक्षिणा। आनावैष्णवमित्यांना-वैष्णवम् । एकादशकपालमित्येकादश-कपालम् । निरिति । वपति । ऐन्द्रावैष्णवमित्यैन्द्रा-वैष्णवम् । एकादशकपालमित्येकादश-कपालम् । वैष्णवम् । त्रिकपालमिति त्रि-कपालम् । वामनः। वही । दक्षिणा । पूर्णचन्द्रा राकेति, किञ्चिदृष्टचन्द्रा पञ्चदशी सिनीवाली, नष्टचन्द्रा कुहूः । धात्रे । 'उदात्तयणः' इति विभक्तयुदात्तत्वम् । अनुमत्यै । 'तादौ च निति' इति गतेः प्रकृतिस्वरत्वम् । सिनीवाल्यै । पूर्ववद्विभक्तयुदात्तत्वम् । जुहोते यतेर्वाऽपि कुहूः । ' नोवात्वोः ' इति विभक्तेरुदात्तत्वे प्रतिषिद्धे 'उदात्तस्वरितयोर्यणः' इति विभक्तिस्वर्यते । मिथुनौ स्त्रीपुंसौ गावौ दक्षिणा ॥ __ "अथ त्रिहविष्काणि त्रीणि कर्माणि भवन्ति, तानि विदधातिआमावैष्णवमेकादशकपालं निर्वपतीत्यादि ॥ आनावैष्णवमैन्द्रावैष्णवमिति 'देवताद्वन्द्वे च ' इत्यानङ्, उभयपदवृद्धिश्च । वैष्णवस्त्रिकपालस्तृतीयः । 'वीर्यं वा अग्निः '* इत्यादि ब्राह्मणम् । अत्र वामनो वही दक्षिणा अनुब्राह्मणवशात् ऋषभ इति गम्यते ॥ *वा. १-७-२. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy