SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 142 तैत्तिरीयसंहिता. [का. १. प्र. ८. वधं जुहोमि हत५ रक्षोऽवधिष्म रक्षो यहस्ते तदक्षिणा ॥ १३ ॥ धात्रे पुरोडाशं द्वादशकपालं निर्व पत्यनुमत्यै चुरुराकायै चरु सिंजुहोमि । "हृतम् । रक्षः । "अवधिष्म । रक्षः । "यत् । वस्तै । तत् । दक्षिणा ॥ १३ ॥ तेभ्यः पञ्चचत्वारिशच ॥ ७ ॥ 'धात्रे । पुरोडाशम् । द्वादशकपालमिति द्वादश-कपालम् । निरिति । वपति । अनुमत्या इत्यk-मत्यै। चुरुम् । राकाय । चुरुम् । सिनीवाल्यै । देवस्येति ॥ व्याख्यातम् । रक्षसो वधं वधहेतूनिमान् जुहोमीति ॥ "त्रुवं प्रहरति—हतं रक्ष इति ॥ 1"उत्तिष्ठति-अवधिप्म रक्ष इति ॥ हतवन्तो वयं रक्षः, तत्किमिदानीमास्म इत्युत्तिष्ठति ॥ "अत्र राजा यहस्ते परिधत्ते तद्दक्षिणा अवर्यवे वस्त्रं देयम् ।। इत्यष्टमे सप्तमोनुवाकः. 'अथाग्निहोत्रं हुवा देविकाहवींषि निर्वपति । तानि विदधातिधात्र इत्यादि ॥ पञ्चेमानि हवींषि । 'संवत्सरो वै धाता। इत्यादि ब्राह्मणम् । अनुमत्यादीनि नामानि । अनुमतिरूनचन्द्रा पञ्चदशी, *सं. १-१-४४. ब्रिा . १-७-२. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy