SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 140 तैत्तिरीयसंहिता. [का. १. प्र. ८. भ्यस्स्वाहा समूढ रक्षस्सन्दग्ध रक्ष इदमह रक्षोभि सं दहाम्यग्नये रक्षोन्ने स्वाहा यमाय सवित्रे वरुणाय बृहस्पतये दुवस्वते रक्षोतेभ्यः । स्वाहा । समूढमिति सं-ऊढम् । रक्षः। संदग्धमिति सं-दग्धम् । रक्षः । इदम् । अहम् । रक्षः । अभि । समिति । दहामि । अग्नये । रक्षोघ्न इति रक्षः-घ्ने । स्वाहा । यमाय । "सवित्रे।"वरुणाय । "बृहस्पतये । दुवस्वते । रक्षोघ्न रक्षोहण इत्यादि । वनस्पत्यादित्वात् बृहस्पतिशब्दे पूर्वोत्तयोः पदयोर्युगपत्प्रकृतिस्वरत्वम् ।। 'उदवेषेण सर्वानाहवनीयाङ्गारान्मध्ये एकयोपसमूहति-समूढमिति ॥ समूढमेकीकृत्य नाशितमस्तु रक्षः अनेनाङ्गारसमूहेन, तथा सन्दग्धं एकीकृत्य दग्धमस्तु । उभयत्रापि पूर्वपदप्रकृतिस्वरत्वं 'गतिरनन्तरः' इति । तस्मादहं रक्षः इदमहमभिसन्दहामि आभिमुख्येन चैकीकृत्य चानेन दहामि । इदमिति क्रियाविशेषणम् ॥ 8-18अपरं पञ्चगृहीतं गृहीत्वा पञ्च त्रुवाहुतीरभिजुहोतिअग्नये रक्षोन्ने स्वाहेति ॥ यमादिष्वपि चतुर्खनुषज्यते । दुवस्वते इति विकल्पार्थ इति केचित् । बृहस्पतिविशेषणमित्यन्ये । For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy