SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ६. भभास्करभाष्योपेता. 131 यजमानस्य शर्म मे यच्छैक एव रुद्रो न द्वितीय तस्थ आखुस्ते रुद्र पशुस्तं जुषस्वैष ते रुद्र भागसि । शर्म । यजमानस्य । शर्मं । मे। यच्छ । 'एकः । एव । रुद्रः । न । द्वितीर्याय। तस्थे । आखुः । ते । रुद्र । पशुः । तम् । जुषस्व । एषः। ते । रुद्र । भागः । सह । स्वस्त्रां । अम्बिकया । मुच्यसे ? इति चेत्--पशूनां सर्वेषां शर्मासि शर्म सुखं शरणं वा त्वमसि । 'नामन्यतरस्याम्' इति नाम उदात्तत्वम् । किञ्चयजमानस्य च शर्मासि स त्वं मम च शर्म यच्छ देहि ॥ __ त्र्यम्बकात् सकृत्सरुदवदाय जुहोति–एक एवेति ॥ असहाय एव ऐश्वर्येण रुद्रः तुल्योत्कृष्टरहितः ; परस्मिन् पदे स्थितत्वात् । तदेव स्पष्टयति-न द्वितीयाय स्वव्यतिरिक्ताय कस्मैचिदपि तस्थे तिष्टते आत्मानं प्रकाशयति । यथा द्वितीयेन स्वप्रभावो न परिच्छिद्यते तथैव सर्वदा भवति । तस्मात्सर्वदोत्कृष्टरहितत्वादेक एवेति । 'श्लाघ[स्थाशपाम् ' इति सम्प्रदानत्वम् । 'प्रकाशनस्थेयाख्ययोश्च' इत्यात्मनेपदम् । यद्वाएक एव रुद्र इति निस्सामान्यमैश्वर्यं प्रतिपादयति । यस्मादेवं तस्मादेष देवः कदाचिदपि द्वितीयाय सहायाय न तस्थे सहायार्थं न तिष्ठतीति सहायापेक्षी न क्वचिदपि कार्येषु भवतीति। हे रुंद्र आखुः मूषकः पशुः भागभूतः । श्रुतिप्रामाण्यादवग For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy