SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 130 1 www. kobatirth.org तैत्तिरीय संहिता. प्र॒ति॒िपुरु॒षमेक॑कपाल॒ान्निर्व॑प॒त्येकमति॑रिक्तं॒ याव॑न्तो गृ॒ह्य॑स्स्मस्तेभ्य॒ः कर्मकरं पशूना शर्म॑सि॒ शर्म॑ Acharya Shri Kailassagarsuri Gyanmandir I 1 'प्र॒ति॒िपुरुषमितं प्रति पूरु॒षम् । एकैकपालानित्येकं - कपालान् । निरिति । वपति । एकम् । अति॑रिक्त॒मित्यति॑ रि॒क्त॒म् । 'याव॑न्तः । गृह्यः । स्मः । तेभ्य॑ः । कम् । अ॒कर॒म् । प॒शूनाम् । शर्मं । अ *वा. १-४-१०. [का॰ १. प्र. ८. " 'अथ त्र्यम्बकान्विदधाति — प्रतिपूरुषमेककपालान्निर्वपतीति ॥ 'अौषधय इमं देवं त्र्यम्बकैरयजन्त ' इत्यादि ब्राह्मणम् । पूरुषं पूरुषं प्रतिपूरुषं पुरुषशब्दपर्यायः पूरुषशब्दः । उपलक्षणत्वात् स्त्रियोपि गृह्यन्ते । यजमानस्य यावन्तोमात्यास्सस्त्रीकाः तावतः एककपालान्निर्वपति; एकमतिरिक्तं सङ्ख्या निर्वपेत् । ' गतिरन - . न्तरः' इति पूर्वपदप्रकृतिस्वरत्वम् । 'जाता एव प्रजा रुद्रान्निर वदयते ' इत्यादि ब्राह्मणम् ॥ ' त्र्यम्बकानादाय गार्हपत्यमुपतिष्ठते —— यावन्त इति ॥ गृहे भवा गृह्याः । व्यत्ययेनाद्युदात्तत्वाभावः । यावन्तः यत्परिमाणा वयं गृह्याः पुमांसस्त्रियश्च स्मो भवामः तेभ्यस्सर्वेभ्योस्मभ्यं कं सुखमेभिस्त्रयम्बकैरकरं करोमि । यद्वा — सर्वेभ्यस्सुखकरं त्रैय्यम्बकयागाख्यमेतत्कर्म करोमीति । छान्दसो लुङ् । 'मन्त्रे घस ' इति चलेर्लुक् । पुरुषव्यत्ययो वा कं कुर्वी तेति । कस्मादेव तंबा, १०६-१०. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy