SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 104 तैत्तिरीयसंहिता. [का. १. प्र. ७. हा । अस्माकं बोधि चोदिता नभन्तामन्य॒केषाम् । ज्याका अधि धन्वंसु ॥ ५ ॥ हेति वृत्र-हा । अस्माकम् । बोधि । चोदिता । नभ॑न्ताम् । अन्यकेषाम् । ज्याकाः । अधीति । धन्वस्विति धन्व-सु ॥ ५१ ॥ जरसा मा ते हर्यश्च सुवीर्यस्याध्येकं च ॥१३॥ पाकयज्ञ सश्रवाः परोक्ष बहिषोहं ध्रुवामगन्मत्याह देव सवितर्देवस्याहं क्षत्रस्योल्वं वाजस्येममग्निरेकाक्षरेणोपयामगृहीतोस्यन्वह मासास्त्रयोदश ॥ १३ ॥ पाकयज्ञं परोक्ष ध्रुवां वि सृजते च नस्सर्ववीरां पतयस्स्यामैकपञ्चाशत्॥५१॥ पाकयज्ञं धन्वंसु.॥ हरिः ॐ तत्सत्॥ धनुष्ष्वारोपिताः कुत्सिता ज्याः नभन्तां नश्यन्तु । नभ हिंसायाम्, व्यत्ययेन शप् ॥ इति श्रीभट्टभास्करमिश्रविरचिते ज्ञानयज्ञाख्ये यजुर्वेदभाष्ये । प्रथमकाण्डे सप्तमप्रपाठके त्रयोदशोनुवाकः. समाप्तश्च प्रपाठकः. ओम्. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy