SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १३.] भभास्करभाष्योपेता. 91 अन्वह मासा अन्विनान्यन्वोषधीरनु पर्वतासः। अन्विन्द्र रोदसी वावशाने अन्वापो अजिहत जायमानम् । अनुते दायि मह ई'अन्विति । अहे । मासाः । अन्विति । इत् । वनानि । अन्विति । ओषधीः । अन्विति । पर्वतासः। अन्विति । इन्द्रम् । रोदसी इति। वावशाने इति । अन्विति । आपः। आजिहत । जायमानम् । अन्विति । ते । दायि । महे । इन्द्रियार्य । अथ याज्याकाण्डं वैश्वदेवं, तत्र 'इन्द्रायान्वृजवे पुरोडाशमेकादशकपालं निर्व पेद्गामकामः'* इत्यस्य पुरोनुवाक्या-अन्वहेति त्रिष्टुप् ॥ अहेति पादपूरणे प्रसिद्धौ वा । इदिति समुच्चये। मासाश्च वनानि च ओषधीः ओषधयश्च । पूर्ववत्पूर्वसवर्णदीर्घत्वम् । पर्वतासः पर्वताः । पूर्ववदसुक् । रोदसी रोदस्यौ द्यावापृथिव्यौ च वावशाने कामयमाने इन्द्रमेव परस्परं वा । यङ्लगन्तात्ताच्छीलिकश्चानश् , 'न वशः' इति सम्प्रसारणाभावः । आपश्चन्द्रमेव जायमानमन्वनिहत अनुनिहते अनुगच्छन्ति अनुनायन्ते इत्यर्थः । यहा-स्वामित्वेन जायमानमिन्द्रमेवेन्द्रं भजन्ते । छान्दसो लिङ्, 'भृञामित्' इत्यभ्यासस्येत्वम् । स इन्द्र एवम्महाप्रभावः अस्माकं ग्रामं साधयत्विति ॥ तत्रैव याज्या-अनु ते दायीति त्रिष्टुप् ॥ व्याख्यातेयं *सं. २-२-८, - - For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy