SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. ३.] भभास्करभाष्योपेता 1269 पन्थास्तेन यज्ञो देवा५ अप्यत्वस्मास्विन्द्र इन्द्रियं दधात्वस्मात्राय उत यज्ञासचन्तामस्मासु सन्त्वा शिषस्सा नः प्रिया सुप्रतूर्तिमपन्थाः । तेन । यज्ञः । देवान् । अपीत । एतु । अस्मासु । इन्द्रः । इन्द्रियम् । दधातु । अस्मान्। रायः । उत । यज्ञाः । सचन्ताम् । अस्मासु । सन्तु । आशिष इत्या-शिषः । सा । नः। प्रिया । रेड . अनादरे । तत्फलं शकेयं त्वत्प्रसादात्साधयितुं शक्तो भूयासम् । 'लिङ्याशिष्यङ् ' यज्ञोयमस्मदीयो दिवं रोहतु दिवौकसां तृप्तये भवतु । किञ्च-अयं यज्ञोस्मानपि दिवं गच्छतु गमयतु देहपातोत्तरकालमस्मान् दिवमारोहयतु । 'बहुळमन्यत्रापि' इति णिलुक् । यद्वा-हेतुकर्मी तुकर्तृ निर्देशः, षभिर्ह लैः कृषतीति यथा । सामर्थ्यात्तत्रेति चेदिहापि पूर्वेण गतत्वात् आनर्थक्याद्धेतुः प्रत्येप्यते । इदानीं यज्ञस्य मार्ग उपदिश्यते—यो देवयानः पन्थाः येन पथा देवान् गच्छति देवत्वं वा प्राप्यते तेन पथायं यज्ञो देवानप्येतु तेन मार्गेण गत्वा देवाननुप्रविशतु ॥ “अस्मास्विति त्रिपदोष्णिक । त्रिष्टुप्ततः परा । यहा—मध्येज्योतिस्त्रिष्टुप् ॥ अस्मासु त्वत्प्रसादभाक्षु इन्द्र इन्द्रियं वीर्यं दधातु । अस्मान् रायो धनानि पश्वादीनि अपि च यज्ञाः उत्तरे च क्रतवः सचन्ताम् । षच समवाये । अस्मास्वाशिषः अभिप्रेतान्यपि फलानि सन्तु भूतानि सन्तु । सा च त्वमस्माकं प्रिया तृप्तिहेतुः सुप्र For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy