SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 268 तैत्तिरीयसंहिता [का. १. प्र. ६. मनसा तच्छकेयं यज्ञो दिवई रोहतु यज्ञो दिवं गच्छतु यो देवयानः तत् । शकेयम् । य॒ज्ञः । दिवम् । रोहतु । यज्ञः। दिवम् । गच्छतु । यः। देवयान इति देव-यानः। ताच्छब्द्येनेडा स्तूयते । तत्र गवां भेदान्निमृङमिति बहुवचनमुपपद्यते, हे इडादयो यूयमागत्य मां निमृट्वमिति । यदा तु गोभिरभेदेनेडोच्यते हे इडादिरूपे इड इति तदा त्वेकवचनमेव न्याय्यम् । इडा पशुसाधनीड्या वा । अदितिरदीना अखण्डनीया । सरस्वती सरणवती सरस्वतीसदृशा वा । रन्तिः रतिहेतुरसीहामुत्र च । क्तिचि 'न क्तिचि दीर्घश्च' इति टिलोपाभावः, वृषादिष्टव्यः । रमतिः रमणीया । 'रमेनित्' इत्यतिप्रत्ययः । सूनरी शोभनमनुष्या, मनुष्याणां सुखहेतुत्वात् । पृषोदरादिः । यहा-सुष्टु नेत्री सूनरी । नृ नये, सुपूर्वात् 'अच इः' इतीप्रत्ययः, 'कदिकारादक्तिनः' इति ङीष् , उपसर्गविकारश्चान्दसः, सर्वधानवधारणान्नावगृह्यते । यहा-रन्त्यादीन्यपि त्रीणि गवां नामधेयानि । हे जुष्टे प्रिये सर्वस्य सर्वेण वा सेविते ते जुष्टिं त्वया दत्तां प्रीतिं अशीय व्याप्नुयाम् । अश्नोतेलिङि शपो लुक् । हे उपहूते अनुज्ञाते ते तव उपहवमनुज्ञामशीय । 'हस्सम्प्रसारणं च न्यभ्युपविषु' इत्यप् , थाथादिनोत्तरपदान्तोदात्तत्वम् । साऽस्य यज्ञस्याशीः अस्य यज्ञस्य फलं मम सत्या यथाश्रुतिसिद्धिः भूयात् । 'उडिदम् ' इतीदमषष्ठ्या विभक्तेरुदात्तत्वम् । अरेडतेत्येकपदा त्रिष्टुप् यजुरादिः यजुरन्ता-उक्तैर्वक्ष्यमाणैश्च अरेडता अनादरमकुर्वता मनसा । For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy