________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. ८.]
भट्टभास्करभाष्योपैता
201
NNN
गायत्रीभिरुप तिष्ठते तेजो वै गायत्री तेज एवात्मन्धत्तेथो यदेतं तृचमन्वाह सन्तत्यै गार्हपत्यं वा अनु द्विपादौ वीराः प्रजायन्ते य
एवं विद्वान्द्विपर्दाभिर्गार्हपत्यमुपहृते । "गायत्रीभिः । उपेति । तिष्ठते । तेजः। वै। गायत्री । तेजः । एव । आत्मन्न् । धते । अथो इति । यत् । एतम् । तृचम् । अन्वाहेत्यंनु-आहे। सन्तत्या इति सं-तत्यै । "गार्हपत्यमिति गाहपत्यम् । वै । अन्विति । द्विपाद इति द्वि-पादः । वीराः । प्रेति । जायन्ते । यः । एवम् । विद्वान् । ___ गायत्रीभिरिति ॥ ' उप त्वाने दिवेदिवे '* इत्येताभिस्तिसृभिः । तेजो वा इति । पूर्ववत्ताच्छब्द्यम् । अथो अपि च एतस्य तृचस्यानुवचनं सन्तत्यै भवति । 'पितेव सूनवे '* इति च मन्त्रपदम् । 'तादौ च ' इति गतेः प्रकृतिस्वरत्वम् । तिस्त्र ऋचस्समाहृताः । 'ऋपूरब्धूः' इति समासान्तः, 'ऋचि त्रेरुत्तरपदादिलोपश्च' इति सम्प्रसारणम् ॥
"गार्हपत्यं वा इत्यादि ॥ लक्षणेऽनोः कर्मप्रवचनीयत्वम् । द्विपाद इति । 'सङ्ख्या सुपूर्वस्य ' इति लोपस्समासान्तः । द्विपदाभिरिति । ' अग्ने त्वं नः । इति तिसृभिर्द्विपदाभिर्विराडायत्री*सं. १-५-६4-6.
सिं. १-५-६7--
26
For Private And Personal