SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 200 तत्तिरीयसंहिता [का. १.प्र. ५. विश्वरूपीरिति वत्समुभि मृत्युपैकैनै धत्ते पशुचितमेनं कुरुते प्र ॥ ३२ ॥ वा एषोऽस्माल्लोकाच्यवते य आहवनीयमुपतिष्ठते गार्हपत्यमुप॑ तिष्ठतेऽस्मिन्नेव लोके प्रति तिष्ठत्यो गार्हपत्यायैव नि हुँते उपेति । एव। एनम् । धत्ते । पशुचितमिति पशुचितम् । एनम् । कुरुते । प्रेति ॥३२॥ वै । एषः। अस्मात् । लोकात् । व्यवते । यः। आहवनीयमित्या-हवनीयम् । उपतिष्ठेत इत्युप-तिष्ठते । गार्हपत्यमिति गाई-पत्यम् । उपेति । तिष्ठते । अस्मिन् । एव । लोके । प्रतीति । तिष्ठति । अथो इति । गार्हपत्यायेति गार्ह-पत्याय । एव । नीति । 'संहिता '* इति मन्त्रेणाग्निहोत्रीवत्सस्याभिमर्शनेन उपधानस्थानीयेन एवं वत्समुपधत्ते । पशुचितमेनमग्निं कुर्वाणो भवति ॥ . ___ प्र वा एष इत्यादि ॥ 'सुवर्गों लोक आहवनीयः '' इत्यन्यत्र दर्शनात् । गार्हपत्यमिति । 'गृहपतिना संयुक्त वः' । अथो अपि च उपस्थानेन गार्हपत्याय निद्रुते प्रवीभवति । यहा-आहवनीयं छादयति । त्वमेवोपस्थेय इति ॥ *सं. १.५-६३. ब्रिा. १-६-३. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy