________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
भनु. ७.]
भष्टभास्करभाष्योपेता
193
ताहगेव तायुर्दा अंग्रेस्यायुर्मे दे. हीत्याहायुर्दा ह्येष वक़दा अग्नेस वर्गों मे देहीत्या॑ह वक़दा ह्येष तनूपा अमेसि तनुवै मे पाहीत्याह ॥२८॥ तनूपा ह्येषोने यन्मे तनुज्ञ ऊनं तन्म आ पृणेत्या॑ह यन्म प्र
जायै पशूनामूनं तन्म आ पूरयेति तत् । "आयुर्दा इत्यायुः-दाः । अग्ने । असि । आयुः । मे । देहि । इति । आह । आयुर्दा इत्यायुः-दाः । हि । एषः । वक़दा इति वर्चः-दाः। अग्ने । असि । वचः । मे। देहि । इति । आह । वक़दा इति वर्चः-दाः । हि । एषः । तनूपा इति तनू-पाः । अग्ने । असि । तनुवम् । मे। पाहि । इति । आह ॥ २८ ॥ तनूपा इति तनू-पाः । हि । एषः । अग्ने । यत् । मे। तनुवाः । ऊनम् । तत् । मे। एति । पृण । इति । आह । “यत् । मे । प्रजाया इति प्र-जाय । पशूनाम् । ऊनम्। "आयुर्दा इत्यादि ॥ गतम् ॥ यन्मे प्रजाया इत्यादि ॥ तनुवत्प्रधानत्वात् प्रजाश्च पशव
-
*सं. १-५-५13.
25
For Private And Personal