SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 192 तैत्तिरीयसंहिता [का. १. प्र. ५. त्येवोप तिष्ठते योग एवास्यैष उप तिष्ठते ॥ २७ ॥ दम एवास्यैष उप तिष्ठते यान्त्रैवास्यैषोप तिष्ठते यथा पापीयाच्नेयस आहृत्य नमस्यति करोति । अथो इति । पुनाति । एव । उपेति । तिष्ठते । योगः। एव । अस्य । एषः । उपेति । तिष्ठते ॥ २७ ॥ दमः । एव । अस्य । एषः। उपेति । तिष्ठते । यात्रा । एव । अस्य । एषा । उपेति । तिष्ठते । यथा । पापीयान् । श्रेयसे । आहृत्येत्या-हृत्य । नमस्यति । तादृक् । एव । यत् इदमग्नेरुपस्थानं इदं दम एवास्यैष क्रियते । दमो निबन्ध[]स्तुतिकरपदैविधेयीकरणम् । यथास्मै अभीष्टमकृत्वा स्थातुमपि न शक्नोति तथैनं दमयति ‘अग्निश्शुचिव्रततमश्शुचिर्विप्रश्शुचिः कविः '* इत्यादि । उपतिष्ठत इति । उपस्थानव्याजेन स्वाभिमतानग्निं याचते 'आयूंषि पवस्व, ऊर्जमिषं चासुव, दुछुनां दूरे बाधस्व' इति । उपतिष्ठत इति । परस्पराश्रयः प्रकर्षः । । यथा स्वल्पैश्वर्यो जनः प्रभूतैश्वर्याय फलादिकमुपहृत्य नमस्यति तागिदमुपस्थानम् ; आराध्यैश्वर्यव्यापनार्थत्वात् । ततस्सुप्रसन्नः स्वामी फलेनाभिमतेन पुरुषं आराधयितारं योजयतीति । 'नमोवरिवश्चित्रङः क्यच् ॥ *सं. १-५-५". For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy