________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
156
तैत्तिरीयसंहिता
का. १. प्र. ५.
स्ते ने आदित्या आज्य जुषाणा वियन्तु ॥ १२॥ भूमिभूम्ना द्यौरिणेत्याहाशिवैन
मा धत्ते सर्पा वै जीर्यन्तोमन्यन्त आदित्याः। आज्यम्। जुषाणाः । वियन्तु ॥ १२॥ त्वा जिह्वास्स॒प्त सुकेतस्तेन॒स्त्रयो
दश च ॥ ३ ॥ 'भूमिः । भूम्ना । द्यौः । वरिणा । इति । आह । आशिषेत्यां-शिषां । एव । एनम् । एति । पत्ते । सर्पाः । वै। जीर्यन्तः । अमन्यन्त । सः।
पदप्रकृतिस्वरत्वम् । इदं तृतीयाधेयमनचाधेयमुपश्रयतीत्येके । पुनराधेयमित्यन्ये ॥
पञ्चमे तृतीयोनुवाकः.
-
'अथ सर्पराइयादीनां मन्त्राणां ब्राह्मणम्-भूमिरित्यादि ॥ आशिषा अन्नाद्यं प्राप्तुमिच्छया ॥
सर्पा वा इत्यादि ॥ धिक् जरा प्राप्यतेऽस्माभिरिति सविषादां मतिमकुर्वत सर्पाः । अथ तेषु कसीरो नाम कश्चित्कद्रूपुत्रः स एतं भूमि नेत्यादिकं सर्पराश्याख्यं मन्त्रमपश्यत् ।
For Private And Personal