________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. ३.]
भटमास्करभाष्योपेता
155
स्निया विश्वतस्परि । लेकस्सलेकस्सुलेकस्ते ने आदित्या आज्यै जुषाणा वियन्तु केतस्सकैतस्तुकेतस्ते ने आदित्या आज्य जुषाणा
वियन्तु विवस्वा अदितिर्देवजूतिपरि । "लेकः । सलैक इति स-लेकः । सुलेक इति सु-लेकः । ते । नः । आदित्याः। आज्यम्। जुषाणाः । वियन्तु । "केतः । सकेत इति सकेतः। सुकेत इति सु-केतः । ते। नः। आदित्याः। आज्यम् । जुषाणाः । वियन्तु । "विवस्वान् । अदितिः । देवजूतिरिति देव-जूतिः । ते । नः ।
11-18तृतीयमादधानस्य खुवाहुतिमन्त्राः -लेक इत्यादयः॥ द्विपदा विच्छन्दसः, यजूंषि वा । एते लेकादयो नवादित्याः नः अस्माकमिदं आज्यं जुषाणाः प्रीणानाः वियन्तु पिबन्तु । लेकतिर्दर्शनकर्मा । सर्वैर्दश्यते इति लेकः ; द्रष्टव्यो वा । दर्शनेन प्रकाशात्मकेन सह वर्तते इति सलेकः । शोभनदर्शनस्सुलेकः । ' आद्युदात्तं द्वयच्छन्दसि' इत्युत्तरपदाधुदात्तत्वम् । कित ज्ञाने, सबैयिते इति केतः सर्वैरुपासनीयः । सकेतसुकेतौ गतौ । विवस्वान् दीप्तिमान् धनवान्वा । अदितिः अखण्डनीयः केनापि । देवभूतिः देवानामपि गतिः, देवैर्वा गन्तव्यः । दासीभारादित्वात्पूर्व
For Private And Personal