SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. २.] भभास्करभाष्योपेता 139 वा एतस्य ब्राह्मणा तायवः पुरा मक्षन्पङ्को याज्यानुवाक्या भवन्ति पाडौ य॒ज्ञः पातः पुरुषो देवा नेव वीरं निरवदायाग्निं पुनरा॥५॥ मणाः । ऋतायव इत्यूत-यवः । पुरा । अन्नम् । अक्षन्न् । पङ्खः । याज्यानुवाक्या इति याज्याअनुवाक्याः । भवन्ति । पातः । यज्ञः । पातः । पुरुषः । देवान् । एव । वीरम् । निरवदायति निः अवदाय । अग्निम् । पुनः । एति ॥ ५॥ 'न छन्दस्यपुत्रस्य' इतीत्वाभावः । 'क्याच्छन्दसि' इत्युप्रत्ययः । ऋतायुत्वादेतस्योद्वासितानेरन्नं नाक्षन् नादन्, अभोज्यानत्वादेतस्य । अत्तेर्लुङि 'लुङनोर्घस्ल' इति घस्लादेशः, 'मन्त्रे घस' इत्यादिना च्ले क् , 'घसिभसोः' इत्युपधालोपः, 'शासिवसिघसीनां च' इति षत्वम् । पय इति । 'अग्ने तमद्याश्वं न स्तोमैः' इति चतस्रोऽक्षरपङ्कयः । तत्र द्वे अग्न्याधेयस्य याज्यानुवाक्ये द्वे स्विष्टकृतः । याज्यानुवाक्ये च याज्यानुवाक्ये चेति कृतैकशेषयोर्द्वन्द्वः । छान्दसमुत्तरपदप्रकृतिस्वरत्वम् । पाङ्कः पुरुष इति । ‘पाईं वा इदं सर्वम् । इति । देवानिति । देवान् तेषां च वीरं निरवदाय उद्वासनलक्षणभयस्थानानिष्कृष्य अग्निं पुनराधत्ते ॥ *सं. ४.४.४.. 1 ब्रा. १-१.१०. . For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy