SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हरिः ॐ तैत्तिरी य संहिता भास्करीयभाष्ययुक्ता. प्रथमः काण्डः. प्रथमः प्रश्नः हरिः ओम्॥'इषे त्वोर्जे त्या वायवस्स्थोपायवस्स्थ भट्टभास्करीयं ज्ञानयज्ञाख्यम् तैत्तिरी य सं हि ता आ प्य म् . - ----- ईशानस्सर्वविद्यानां भूतानामीश्वरः परः । पुनातु सर्वदा चास्मान् शब्दब्रह्ममयश्शिवः ॥ अत्राहु: यदधीतमविज्ञातं निगदेनैव शब्द्यते । अननाविव शुष्कैधो न तज्ज्वलति कहिंचित् ॥ इति. किञ्च, स्थाणुरयं भारहारः किलाभूदधीत्य वेदं न विजानाति योऽर्थम् । योऽर्थज्ञ इत्सकलं भद्रमभुते स नाकमेति ज्ञानविधूतपाप्मा ॥ इति. *म-वेदवेद्यश्शान्तरूपो देवो माहेश्वरः परः । अग्न्यादिदेवतारूपो जगतामीश्वरः परः॥ तिं-युष्मान, निरु. १-६-२, For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy