SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अग्नीषोमीयपशुसङ्गता मन्त्राः ५-११ अनुवाकाः. अनुवाकः. यूपच्छेदः यूपस्थापनम् पशूपाकरणम् पशुविशसनम् वपायागः वसाहोमः उपयज्ञका होमाः ... सोमाभिषवसङ्गता मन्त्राः १२-१३ अनुवाकाः. वसतीवरीणां ग्रहणम् ... सोमस्य शकटादुपावरोहः काम्येष्टिकाण्डान्तर्गते सं.२-२-२ यानुवाकशेषमारभ्य ४ानुवाकपर्यन्ते समानातानामिष्टीनां याज्याः पुरोनुवाक्याश्च १४ अनुवाकः. मन्त्राः . रुद्रवद्यागीये पुरोनुवाक्यायाज्ये १-२ सुरभिमद्यागीये ३-४ क्षामवद्यागीये कामयागीये ७-८ यविष्ठयागीये ९-१० आयुष्मद्यागीये ११-१२ जातवेदोयागीये १३-१४ रुक्मद्यागीये १५-१६ तेजस्वद्यागीये १७-१८ साहन्त्ययागीये १९-२० अनवद्यागीये २१-२२ पवमानयागीये २३-२४ पावकयागीये २५-२६ शुचियागीये २७-२८ For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy