SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 44 तैत्तिरीयसंहिता का. १. प्र.१. हुव्य५ रक्षस्व “सं ब्रह्मणा पृच्य वैकताय स्वाहा द्विताय वाहाँ त्रिताय स्वाहा ॥१३॥ सविता द्वाविशतिश्च ॥ ॥ 'आद् इन्द्रस्य बाहुसि दक्षिणस्स॒हस्र पात्रनि”जनीरपो निनयति—एकतायेति ॥ एकतादयस्संज्ञाशब्दाः 'तत एकतोज़ायत '* इत्यादिब्राह्मणे प्रसिद्धाः तद्वाच्याः पित्रादयः अग्निप्वात्तादयः, तेभ्य इमा आहुतयस्सन्त्विति स्वयमेव सरस्वत्याह ; न त्वहं मनुष्य इति । एकतोभिपातादस्यास्ति जन्मेत्येकतः । अर्शआदराकृतिगणत्वादच्प्रत्ययः, 'तद्धितश्चासर्वविभक्तिः' इत्यव्ययत्वादव्ययानां भमात्रे टिलोपः, अस्तिसामानाधिकरण्याभावेपि 'बहुळं छन्दसि ' इति मत्वर्थीयो दृश्यते, यथा 'सोन्तर्वानभवत् । इति । एवं द्वितस्त्रितोपि द्रष्टव्यः । 'देवा वै हविर्भूत्वाब्रुवन् '* इति ब्राह्मणम् ॥ इत्यष्टमोनुवाकः. 'स्फ्यमादत्ते-आदद इति ॥ सावित्र शेषोयम् ॥ श्स्फ्यमनुमन्त्रयते---इन्द्रस्येति ॥ ' स्वाङ्गाख्यायामादिर्वा' इति दक्षिणशब्द आधुदात्तः । बाहुर्विशेष्यते-सहस्त्रभृष्टिः अनेकपरिवारः शत्रूणां निवारकः । शततेजा बह्ववधानः तद्वत्त्वमपीति । उभयत्रापि 'बहुव्रीहौ प्रकृत्या पूर्वपदम् ' इति पूर्वपदप्रकृतिस्वरत्वम् ॥ * *बा. ३-२-८. बा. २-२-९. सं. १-१.४.६ क-बह्नपदान:. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy