________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीयसंहिता
का. १. प्र. १.
यूँह धरुणमसि दिव दृ५ ह चक्षुः ॥ १० ॥
दृश्ह श्रोत्रं दृ५ह सजातानुस्मै यज॑मानाय प¥ह धर्मासि दिशौ दृह योनि दृ५ह प्र॒जां दृह सजातानुस्मै यज॑मानाय पयूह "चितस्थ प्रजामस्मै रयिमस्मै संजातानस्मै यज॑मानाय पyह "भृगूणामङ्गिरसां त
अपरार्धमुपदधाति-धरुणमिति ॥ धरुणं धारकं अपरतः पुरोडाशस्यासि । 'धारेणिलुक्च' इति उनन्प्रत्ययः । तत्वं शुप्रभृतीनि टुंह । समानमन्यत् ॥
दक्षिणार्धमुपदधाति-धर्मेति ॥ धर्म धारकं दक्षिणतः पुरोडाशस्यासि । ध्रिनो मनिन् । अत्र तु प्रजननशक्तिः प्रजा ॥
1 अन्यान्युपदधाति-चित इति ॥ चीयन्ते उपचीयन्ते इति चितः चितयः । यस्माच्चितः स्थ, तस्मादस्य यजमानस्य प्रजार्थ पर्वृहत परितश्चिनुत । प्रत्येकमभिधानादेकवचनम् । शिष्टं स्पष्टम् ॥
11अङ्गारैरभिवासयति-भृगूणामिति ॥ भृगवोङ्गिरसश्च तपस्विनः प्रसिद्धाः । तेषां तपसा तप्यध्वं तप्तानि भवत । कर्मणि लकारः । 'देवतानामेव ' इत्यादि ब्राह्मणम् ॥
*ख-उत्त
बा.३-२-७,
For Private And Personal Use Only