SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तैत्तिरीयसंहिता का. १. प्र. १. यूँह धरुणमसि दिव दृ५ ह चक्षुः ॥ १० ॥ दृश्ह श्रोत्रं दृ५ह सजातानुस्मै यज॑मानाय प¥ह धर्मासि दिशौ दृह योनि दृ५ह प्र॒जां दृह सजातानुस्मै यज॑मानाय पयूह "चितस्थ प्रजामस्मै रयिमस्मै संजातानस्मै यज॑मानाय पyह "भृगूणामङ्गिरसां त अपरार्धमुपदधाति-धरुणमिति ॥ धरुणं धारकं अपरतः पुरोडाशस्यासि । 'धारेणिलुक्च' इति उनन्प्रत्ययः । तत्वं शुप्रभृतीनि टुंह । समानमन्यत् ॥ दक्षिणार्धमुपदधाति-धर्मेति ॥ धर्म धारकं दक्षिणतः पुरोडाशस्यासि । ध्रिनो मनिन् । अत्र तु प्रजननशक्तिः प्रजा ॥ 1 अन्यान्युपदधाति-चित इति ॥ चीयन्ते उपचीयन्ते इति चितः चितयः । यस्माच्चितः स्थ, तस्मादस्य यजमानस्य प्रजार्थ पर्वृहत परितश्चिनुत । प्रत्येकमभिधानादेकवचनम् । शिष्टं स्पष्टम् ॥ 11अङ्गारैरभिवासयति-भृगूणामिति ॥ भृगवोङ्गिरसश्च तपस्विनः प्रसिद्धाः । तेषां तपसा तप्यध्वं तप्तानि भवत । कर्मणि लकारः । 'देवतानामेव ' इत्यादि ब्राह्मणम् ॥ *ख-उत्त बा.३-२-७, For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy