SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 6 भट्टभास्करभाष्योपेता Acharya Shri Kailassagarsuri Gyanmandir अनु. ४.] न॒रं ज्योति॒र्दृह॑न्ता॒ दुर्या॒ द्यावा॑पृथि॒व्यो रुर्व॑न्त " इयङ्ङुवङ्गरणे तन्वादीनां छन्दसि बहुळम् ' इत्युवङादेशः । ' न्यस्वरौ स्वरितौ इति वस्स्वरितत्वम् । एवंविधं वैश्वानरं विश्वेषां नराणां स्वामित्वेन सम्बन्धिनं ज्योतिर्द्योतनशीलं आहवनीयं अभिविख्येषं आभिमुख्येन पश्यामि । ' अभिरभागे ' इति लक्षणे कर्मप्रवचनीयत्वेन गतित्वाभावात् ' गतिर्गतौ ' इति निघा ताभावः । लिङचाशिष्यङ्, यासुट्, अतोयेयः । ' नरे संज्ञायाम् ' इति विश्वशब्दस्य दीर्घः, ' तस्येदम् ' इत्यण् । अन्तोदात्तो वैश्वानरशब्दः । ' तमसीव वा एषोन्तश्चरति * इति ब्राह्मणम् ॥ 25 " "गृहाननुवीक्षते —— दृहन्तामिति ॥ दुर्याः गृहाः । दुर्वी हिंसायां, क्विप्प्रत्यये, राल्लोपाष्टक्तलोपयोः । कृतयोः, दू: हिंसा । तस्मात् तत्र साधुः ' इति यत् । नभकुर्छुराम्' इति दीर्घीभावः । ' यतो नाव:' इत्युदात्तत्वम् । दुरि साधवो दुर्याः दुःखहेतवः । दिवि च ष्टथिव्यां चास्माकमुपभोगार्थं । हन्तां वर्धन्ताम् । हस्वेतिवत्पदस्वरूपमनुसरणीयम् ।' द्यावाष्टथिवी हविषि गृहीत उदवेपेताम् ' इति ब्राह्मणम् ।' देवताद्वन्द्वे च ' इति द्यावापृथिवीशब्दे पूर्वोत्तरपदे युगपत्प्रकृतिस्वरेण उदात्तयणः' इति विभक्तेरुदात्तत्वम् । ' दिवो द्यावा' इति द्यावादेशः ॥ 6 " *ब्रा. ३-२-४. +अत्र क-ग- कोशयोः “ वलिलोपापृक्तलोपयोः " इति पाठ:. +ख - भोगार्थ गृहाः हन्ताम् ग-भोगार्थाः गृह: दंहन्ताम्, *4 For Private And Personal Use Only -
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy